
रामदिया शास्त्री
... ... ... ...
(Ram Diya Shastri)

C.K.Arya
... ... ... ...
(छवि कृष्ण आर्य)

Mandvi Awasthi
... ... ... ...
(माण्डवी अवस्थी)
...

...
Ramnath Pal
... ... ... ...
(रामनाथ पाल)
..

Ranjeet Singh
... ... ... ...
(रणजीत सिंह)
All India Scheduled Caste Federation इत्यस्य अखिलभारतीय-कार्यकारिसमितेः गोष्ठ्यां संस्कृतं राजभाषा भवेत् इति प्रस्तावः पारितः भवेत्,तादृशी अभियाचना करणीया इति डा. भीमराव अम्बेदकरः बहुप्रयत्नम् अकरोत्। परं तदा तत्र श्री बि. पि. मौर्यः इत्यादयः युवकार्यकर्तारः तस्य बहु विरोधं कृतवन्तः,सभात्यागस्य घोषणां कृतवन्तः,तदा डा.अम्बेदकरः स्वकीयं प्रस्तावं प्रतिस्वीकृतवान्। अनन्तरं सः तस्मिन् दिने सायङ्काले पत्रकालगोष्ठीम् आहूय स्वीयविचारम् उक्तवान्। --C.K.Shastri: Samskrit Bharti
No comments:
Post a Comment