संस्कृत को बचाना भारतीय संस्कृति को बचाना (दैनिक जागरण, जालंधर, 23अप्रैल,2001)
संस्कृत विषय को ह्टाए जाने पर रोष (अमर उजाला, 4 मई,2001)
संस्कृत भाषा पर कुठाराघात की निन्दा (दैनिक जागरण, जालंधर 4 मई,2001)




All India Scheduled Caste Federation इत्यस्य अखिलभारतीय-कार्यकारिसमितेः गोष्ठ्यां संस्कृतं राजभाषा भवेत् इति प्रस्तावः पारितः भवेत्,तादृशी अभियाचना करणीया इति डा. भीमराव अम्बेदकरः बहुप्रयत्नम् अकरोत्। परं तदा तत्र श्री बि. पि. मौर्यः इत्यादयः युवकार्यकर्तारः तस्य बहु विरोधं कृतवन्तः,सभात्यागस्य घोषणां कृतवन्तः,तदा डा.अम्बेदकरः स्वकीयं प्रस्तावं प्रतिस्वीकृतवान्। अनन्तरं सः तस्मिन् दिने सायङ्काले पत्रकालगोष्ठीम् आहूय स्वीयविचारम् उक्तवान्। --C.K.Shastri: Samskrit Bharti
भवत: गृहे संस्कृतमय वातावरण् . इति पठित्वा मम् मन: प्रसन्न अभवत्
ReplyDeleteधन्यवादः
ReplyDelete