Anal Kumar - Sanskrit and Ambedkar ( अनल कुमार - संस्कृतम् अम्बेदकरश्‍च )

All India Scheduled Caste Federation इत्यस्य अखिलभारतीय-कार्यकारिसमितेः गोष्‍ठ्यां संस्कृतं राजभाषा भवेत् इति प्रस्तावः पारितः भवेत्,तादृशी अभियाचना करणीया इति डा. भीमराव अम्बेदकरः बहुप्रयत्‍नम् अकरोत्। परं तदा तत्र श्री बि. पि. मौर्यः इत्यादयः युवकार्यकर्तारः तस्य बहु विरोधं कृतवन्तः,सभात्यागस्य घोषणां कृतवन्तः,तदा डा.अम्बेदकरः स्वकीयं प्रस्तावं प्रतिस्वीकृतवान्। अनन्तरं सः तस्मिन् दिने सायङ्काले पत्रकालगोष्‍ठीम् आहूय स्वीयविचारम् उक्‍तवान्। --C.K.Shastri: Samskrit Bharti

Friday, January 8, 2010

Keyboard Layout for Typing Hindi Unicode using Krutidev Font Layout

Keyboard Layout for Typing Hindi Unicode using Krutidev Font Layout
Posted by Anal Kumar at 8:41 PM No comments:

Sunday, January 3, 2010

अनल कुमार के संस्कृत पर लेख

Google Search
Posted by Anal Kumar at 8:46 AM No comments:

संस्कृत-परिवारे भवतां हार्दं स्वागतम्॥ Welcome to the Sanskrit family..

दबाएँ
Posted by Anal Kumar at 6:24 AM No comments:
Newer Posts Older Posts Home
Subscribe to: Posts (Atom)

About Me

My photo
Anal Kumar
मम नाम अनल कुमारः अस्ति। अहम् संस्कृत-भारती कार्यकर्ता अस्मि। मम गृहं संस्कृत-गृहम् अस्ति। मम पत्नी विश्वविद्यालये शोधकार्यं करोति। मम जीवनस्य उद्देश्यं वर्तते संस्कृतम् देशस्य राजभाषा भवेत्। संस्कृतस्य भविष्यम् उज्ज्वलम् अस्ति। विदेशेषु संस्कृते संगणक-विशेषज्ञाः अन्वेषणं कुर्वन्मानाः सन्ति
View my complete profile

Followers

Blog Archive

  • ►  2011 (1)
    • ►  June (1)
  • ▼  2010 (10)
    • ►  June (1)
    • ►  May (5)
    • ►  February (1)
    • ▼  January (3)
      • Keyboard Layout for Typing Hindi Unicode using Kru...
      • अनल कुमार के संस्कृत पर लेख
      • संस्कृत-परिवारे भवतां हार्दं स्वागतम्॥ Welco...
  • ►  2009 (13)
    • ►  November (1)
    • ►  June (1)
    • ►  May (9)
    • ►  April (2)